लिंग निर्दिश्य वाक्यरचना विधेया,

1,रमा
2,महान् quesion is from sanskrit so plz answer in sanskrit

https://www.jiskha.com/display.cgi?id=1524492895

But how can i post sanskrit question in English....

You can't. On the other hand, most of our tutors don't know sanskrit.

संज्ञा द्वयमिदं साधूनाम् उदाहरणानि।

1, रमा - स्त्रीलिङ्गी वृक्षवृक्षादिभ्यः सवर्णेन रक्ष्यते। तस्य स्त्रीलिङ्गत्वम् निर्दिश्यते।

2, महान् - पुंलिङ्गी वृक्षवृक्षादिभ्यः सवर्णेन रक्ष्यते। तस्य पुंलिङ्गत्वम् निर्दिश्यते।

इत्थं संज्ञा निर्दिश्यते जिसस्ये वृक्षवृक्षादि सवर्णेन रक्ष्यते। यदि रक्ष्यते, सेव्यते, वा त्रप्यामि सम्पद्यते इति बोध्यते तद् उच्चार्यते।