प्रश्न 5 निम्नलिखित में से पांच वाक्यों का संस्कृत अनुवाद कीजिए ।

-

-

10

i) तू गाना सुनता है।

ii) मैं भोजन करता हूँ ।

iii) हम सबको माता-पिता की सेवा करनी चाहिए ।

iv) राम ने धन पाया । v) ध्वनि को ध्यान से सुनो ।

vi) वह कलम से पत्र से लिखती है।

vii) तुम्हारा कल्याण हो ।

i) त्वम् गानम् शृणोति।

ii) अहं भोजनं करोमि।
iii) आवश्यकं है सर्वेषां मातृ-पितृ सेवनं कर्तुम्।
iv) रामः धनं प्राप्तवान्।
v) शब्दं अवलोकयतु ध्यानेन।
vi) ता लेखानि कलमेन लिखति।
vii) त्वम् शुभं भवतु।

i) त्वं गीतं शृणोति। (Tu gītaṃ śṛṇoti.)

ii) अहं भोजनं करोमि। (Ahaṃ bhojanaṃ karomi.)

iii) सर्वेभ्यः मातृपितृसेवां कर्तुं चाहियान्ति। (Sarvebhyaḥ mātṛpitṛsevāṃ kartuṃ cāhiyānti.)

iv) रामेण धनं प्राप्तं। (Rāmeṇa dhanaṃ prāptaṃ.)

v) शब्दं ध्यानेन श्रुणु। (Śabdaṃ dhyānena śruṇu.)

vi) सा कलमेन पत्रेण लिखति। (Sā kalamena patreṇa likhati.)

vii) तव सुखं भवतु। (Tava sukhaṃ bhavatu.)

अनुवाद:

i) तू गाना सुनता है। - त्वं गानं शृणोति।
ii) मैं भोजन करता हूँ । - अहं भोजनं करोमि।
iii) हम सबको माता-पिता की सेवा करनी चाहिए । - अस्मिन्नेव सर्वे मातापितृभ्यः सेवां कर्तव्यामिति च सर्वे आचरिष्यामः।
iv) राम ने धन पाया । - रामेण धनं प्राप्तम्।
v) ध्वनि को ध्यान से सुनो । - शब्दं ध्यानेनः शृणोतु।
vi) वह कलम से पत्र से लिखती है। - सा लिखति कण्ठेन पत्रेण।
vii) तुम्हारा कल्याण हो । - तव कल्याणं भवतु।